此咒就是大家所熟知《藏傳大悲咒》的本文,此編曲加入唱誦旋律,以梵文原文唱誦,幫助我們更容易記住梵文單字,也能讓梵文的能量與日常生活產生慈悲神聖共振。
《十一面觀音神咒》作為日常BGM:
⊕ 傳統醫學與咒語結合:在古老佛教經典如《佛說千手千眼觀世音菩薩治病合藥經》中,持誦大悲咒結合相應藥物被用於驅除邪魔、輔助治病。這種集精神療法與藥物療法於一體的方式,現代醫學雖難以用科學解釋其機理,但在緩解患者恐懼與焦躁、改善心境上有真實效益。
⊕ 正念與專注力提升:現代心理治療如正念減壓(MBSR)強調“專注當下”,誦咒可成為一種正念修持的具體操作,幫助提升專注力和腦部細胞活化,從而增強身心健康。
願您 消除三障諸煩惱
Namaste 🙏
⊕ 漢語近音對照(便於誦讀)
那摩 惹納 達拉雅雅
那摩 阿利雅 佳納 薩尬拉 貝魯佳納
尤哈拉佳雅 達他嘎達雅 阿拉哈爹 桑秒桑布塔雅
那摩 薩嚕哇 達他嘎鐵貝 阿拉哈達貝 桑秒桑布鐵貝
那摩 阿利雅阿拔魯鐵爹 秀哇啦雅
布地薩埵哇雅 瑪哈薩埵哇雅 瑪哈嘎嚕尼嘎呀
達地呀他 嗡 塔拉塔拉 地利地利 吐魯吐魯
易地威 易地佳咧佳咧 布拉佳咧 布拉佳咧
故蘇咩 故蘇拔 拔咧 易里 迷里 基里 佐哈拉 馬巴那呀 娑哈
⊕ 羅馬拼音全文
namo ratna-trayāya
namah ārya-jñāna-sāgarāya
vairocana-vyūha-rājatathāgatāya
arhate samyak-saṃbuddhāya
namah sarva-tathāgatebhyaḥ arhatebhyaḥ samyak-saṃbuddhebhyaḥ
namah āryāvalokiteśvarāya
bodhisattvāya mahāsattvāya mahākaruṇikāya
tadyathā
oṃ dhara dhara dhīri dhīri dhuru dhuru iṭṭe viṭṭe cale cale pracale pracale kusume kusuma vare ili mili citi jvalam apanaya svāhā
⊕ 梵文天城體
नमो रत्नत्रयाय
नमः आर्यज्ञानसागराय
वैरोचनव्यूहराजतथागताय
अर्हते सम्यक्सम्बुद्धाय
नमः सर्वतथागताभ्यः अर्हतेभ्यः सम्यक्सम्बुद्धेभ्यः
नमः आर्यावलोकितेश्वराय
बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय
तद्यथा
ॐ धर धर धिरी धिरी धुरु धुरु इटे विट्टे चले चले प्रचले प्रचले कुसुमे कुसुमवरे इली मिली चिति ज्वलमपनय स्वाहा